सुबन्तावली ?प्रत्येकबुद्धचतुष्टय

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्येकबुद्धचतुष्टयम् प्रत्येकबुद्धचतुष्टये प्रत्येकबुद्धचतुष्टयानि
सम्बोधनम्प्रत्येकबुद्धचतुष्टय प्रत्येकबुद्धचतुष्टये प्रत्येकबुद्धचतुष्टयानि
द्वितीयाप्रत्येकबुद्धचतुष्टयम् प्रत्येकबुद्धचतुष्टये प्रत्येकबुद्धचतुष्टयानि
तृतीयाप्रत्येकबुद्धचतुष्टयेन प्रत्येकबुद्धचतुष्टयाभ्याम् प्रत्येकबुद्धचतुष्टयैः
चतुर्थीप्रत्येकबुद्धचतुष्टयाय प्रत्येकबुद्धचतुष्टयाभ्याम् प्रत्येकबुद्धचतुष्टयेभ्यः
पञ्चमीप्रत्येकबुद्धचतुष्टयात् प्रत्येकबुद्धचतुष्टयाभ्याम् प्रत्येकबुद्धचतुष्टयेभ्यः
षष्ठीप्रत्येकबुद्धचतुष्टयस्य प्रत्येकबुद्धचतुष्टययोः प्रत्येकबुद्धचतुष्टयानाम्
सप्तमीप्रत्येकबुद्धचतुष्टये प्रत्येकबुद्धचतुष्टययोः प्रत्येकबुद्धचतुष्टयेषु

समास प्रत्येकबुद्धचतुष्टय

अव्यय ॰प्रत्येकबुद्धचतुष्टयम् ॰प्रत्येकबुद्धचतुष्टयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria