Declension table of pratyayāntaśabdakṛdantavyūha

Deva

MasculineSingularDualPlural
Nominativepratyayāntaśabdakṛdantavyūhaḥ pratyayāntaśabdakṛdantavyūhau pratyayāntaśabdakṛdantavyūhāḥ
Vocativepratyayāntaśabdakṛdantavyūha pratyayāntaśabdakṛdantavyūhau pratyayāntaśabdakṛdantavyūhāḥ
Accusativepratyayāntaśabdakṛdantavyūham pratyayāntaśabdakṛdantavyūhau pratyayāntaśabdakṛdantavyūhān
Instrumentalpratyayāntaśabdakṛdantavyūhena pratyayāntaśabdakṛdantavyūhābhyām pratyayāntaśabdakṛdantavyūhaiḥ
Dativepratyayāntaśabdakṛdantavyūhāya pratyayāntaśabdakṛdantavyūhābhyām pratyayāntaśabdakṛdantavyūhebhyaḥ
Ablativepratyayāntaśabdakṛdantavyūhāt pratyayāntaśabdakṛdantavyūhābhyām pratyayāntaśabdakṛdantavyūhebhyaḥ
Genitivepratyayāntaśabdakṛdantavyūhasya pratyayāntaśabdakṛdantavyūhayoḥ pratyayāntaśabdakṛdantavyūhānām
Locativepratyayāntaśabdakṛdantavyūhe pratyayāntaśabdakṛdantavyūhayoḥ pratyayāntaśabdakṛdantavyūheṣu

Compound pratyayāntaśabdakṛdantavyūha -

Adverb -pratyayāntaśabdakṛdantavyūham -pratyayāntaśabdakṛdantavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria