सुबन्तावली ?प्रत्ययान्तशब्दकृदन्तव्यूह

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्ययान्तशब्दकृदन्तव्यूहः प्रत्ययान्तशब्दकृदन्तव्यूहौ प्रत्ययान्तशब्दकृदन्तव्यूहाः
सम्बोधनम्प्रत्ययान्तशब्दकृदन्तव्यूह प्रत्ययान्तशब्दकृदन्तव्यूहौ प्रत्ययान्तशब्दकृदन्तव्यूहाः
द्वितीयाप्रत्ययान्तशब्दकृदन्तव्यूहम् प्रत्ययान्तशब्दकृदन्तव्यूहौ प्रत्ययान्तशब्दकृदन्तव्यूहान्
तृतीयाप्रत्ययान्तशब्दकृदन्तव्यूहेन प्रत्ययान्तशब्दकृदन्तव्यूहाभ्याम् प्रत्ययान्तशब्दकृदन्तव्यूहैः प्रत्ययान्तशब्दकृदन्तव्यूहेभिः
चतुर्थीप्रत्ययान्तशब्दकृदन्तव्यूहाय प्रत्ययान्तशब्दकृदन्तव्यूहाभ्याम् प्रत्ययान्तशब्दकृदन्तव्यूहेभ्यः
पञ्चमीप्रत्ययान्तशब्दकृदन्तव्यूहात् प्रत्ययान्तशब्दकृदन्तव्यूहाभ्याम् प्रत्ययान्तशब्दकृदन्तव्यूहेभ्यः
षष्ठीप्रत्ययान्तशब्दकृदन्तव्यूहस्य प्रत्ययान्तशब्दकृदन्तव्यूहयोः प्रत्ययान्तशब्दकृदन्तव्यूहानाम्
सप्तमीप्रत्ययान्तशब्दकृदन्तव्यूहे प्रत्ययान्तशब्दकृदन्तव्यूहयोः प्रत्ययान्तशब्दकृदन्तव्यूहेषु

समास प्रत्ययान्तशब्दकृदन्तव्यूह

अव्यय ॰प्रत्ययान्तशब्दकृदन्तव्यूहम् ॰प्रत्ययान्तशब्दकृदन्तव्यूहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria