Declension table of ?pratyavekṣya

Deva

MasculineSingularDualPlural
Nominativepratyavekṣyaḥ pratyavekṣyau pratyavekṣyāḥ
Vocativepratyavekṣya pratyavekṣyau pratyavekṣyāḥ
Accusativepratyavekṣyam pratyavekṣyau pratyavekṣyān
Instrumentalpratyavekṣyeṇa pratyavekṣyābhyām pratyavekṣyaiḥ pratyavekṣyebhiḥ
Dativepratyavekṣyāya pratyavekṣyābhyām pratyavekṣyebhyaḥ
Ablativepratyavekṣyāt pratyavekṣyābhyām pratyavekṣyebhyaḥ
Genitivepratyavekṣyasya pratyavekṣyayoḥ pratyavekṣyāṇām
Locativepratyavekṣye pratyavekṣyayoḥ pratyavekṣyeṣu

Compound pratyavekṣya -

Adverb -pratyavekṣyam -pratyavekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria