सुबन्तावली ?प्रत्यवेक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यवेक्ष्यः प्रत्यवेक्ष्यौ प्रत्यवेक्ष्याः
सम्बोधनम्प्रत्यवेक्ष्य प्रत्यवेक्ष्यौ प्रत्यवेक्ष्याः
द्वितीयाप्रत्यवेक्ष्यम् प्रत्यवेक्ष्यौ प्रत्यवेक्ष्यान्
तृतीयाप्रत्यवेक्ष्येण प्रत्यवेक्ष्याभ्याम् प्रत्यवेक्ष्यैः प्रत्यवेक्ष्येभिः
चतुर्थीप्रत्यवेक्ष्याय प्रत्यवेक्ष्याभ्याम् प्रत्यवेक्ष्येभ्यः
पञ्चमीप्रत्यवेक्ष्यात् प्रत्यवेक्ष्याभ्याम् प्रत्यवेक्ष्येभ्यः
षष्ठीप्रत्यवेक्ष्यस्य प्रत्यवेक्ष्ययोः प्रत्यवेक्ष्याणाम्
सप्तमीप्रत्यवेक्ष्ये प्रत्यवेक्ष्ययोः प्रत्यवेक्ष्येषु

समास प्रत्यवेक्ष्य

अव्यय ॰प्रत्यवेक्ष्यम् ॰प्रत्यवेक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria