Declension table of ?pratyarthibhūtā

Deva

FeminineSingularDualPlural
Nominativepratyarthibhūtā pratyarthibhūte pratyarthibhūtāḥ
Vocativepratyarthibhūte pratyarthibhūte pratyarthibhūtāḥ
Accusativepratyarthibhūtām pratyarthibhūte pratyarthibhūtāḥ
Instrumentalpratyarthibhūtayā pratyarthibhūtābhyām pratyarthibhūtābhiḥ
Dativepratyarthibhūtāyai pratyarthibhūtābhyām pratyarthibhūtābhyaḥ
Ablativepratyarthibhūtāyāḥ pratyarthibhūtābhyām pratyarthibhūtābhyaḥ
Genitivepratyarthibhūtāyāḥ pratyarthibhūtayoḥ pratyarthibhūtānām
Locativepratyarthibhūtāyām pratyarthibhūtayoḥ pratyarthibhūtāsu

Adverb -pratyarthibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria