सुबन्तावली ?प्रत्यर्थिभूता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यर्थिभूता प्रत्यर्थिभूते प्रत्यर्थिभूताः
सम्बोधनम्प्रत्यर्थिभूते प्रत्यर्थिभूते प्रत्यर्थिभूताः
द्वितीयाप्रत्यर्थिभूताम् प्रत्यर्थिभूते प्रत्यर्थिभूताः
तृतीयाप्रत्यर्थिभूतया प्रत्यर्थिभूताभ्याम् प्रत्यर्थिभूताभिः
चतुर्थीप्रत्यर्थिभूतायै प्रत्यर्थिभूताभ्याम् प्रत्यर्थिभूताभ्यः
पञ्चमीप्रत्यर्थिभूतायाः प्रत्यर्थिभूताभ्याम् प्रत्यर्थिभूताभ्यः
षष्ठीप्रत्यर्थिभूतायाः प्रत्यर्थिभूतयोः प्रत्यर्थिभूतानाम्
सप्तमीप्रत्यर्थिभूतायाम् प्रत्यर्थिभूतयोः प्रत्यर्थिभूतासु

अव्यय ॰प्रत्यर्थिभूतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria