Declension table of ?pratyarthibhūta

Deva

MasculineSingularDualPlural
Nominativepratyarthibhūtaḥ pratyarthibhūtau pratyarthibhūtāḥ
Vocativepratyarthibhūta pratyarthibhūtau pratyarthibhūtāḥ
Accusativepratyarthibhūtam pratyarthibhūtau pratyarthibhūtān
Instrumentalpratyarthibhūtena pratyarthibhūtābhyām pratyarthibhūtaiḥ pratyarthibhūtebhiḥ
Dativepratyarthibhūtāya pratyarthibhūtābhyām pratyarthibhūtebhyaḥ
Ablativepratyarthibhūtāt pratyarthibhūtābhyām pratyarthibhūtebhyaḥ
Genitivepratyarthibhūtasya pratyarthibhūtayoḥ pratyarthibhūtānām
Locativepratyarthibhūte pratyarthibhūtayoḥ pratyarthibhūteṣu

Compound pratyarthibhūta -

Adverb -pratyarthibhūtam -pratyarthibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria