सुबन्तावली ?प्रत्यर्थिभूत

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यर्थिभूतः प्रत्यर्थिभूतौ प्रत्यर्थिभूताः
सम्बोधनम्प्रत्यर्थिभूत प्रत्यर्थिभूतौ प्रत्यर्थिभूताः
द्वितीयाप्रत्यर्थिभूतम् प्रत्यर्थिभूतौ प्रत्यर्थिभूतान्
तृतीयाप्रत्यर्थिभूतेन प्रत्यर्थिभूताभ्याम् प्रत्यर्थिभूतैः प्रत्यर्थिभूतेभिः
चतुर्थीप्रत्यर्थिभूताय प्रत्यर्थिभूताभ्याम् प्रत्यर्थिभूतेभ्यः
पञ्चमीप्रत्यर्थिभूतात् प्रत्यर्थिभूताभ्याम् प्रत्यर्थिभूतेभ्यः
षष्ठीप्रत्यर्थिभूतस्य प्रत्यर्थिभूतयोः प्रत्यर्थिभूतानाम्
सप्तमीप्रत्यर्थिभूते प्रत्यर्थिभूतयोः प्रत्यर्थिभूतेषु

समास प्रत्यर्थिभूत

अव्यय ॰प्रत्यर्थिभूतम् ॰प्रत्यर्थिभूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria