Declension table of ?pratyanuvāśitā

Deva

FeminineSingularDualPlural
Nominativepratyanuvāśitā pratyanuvāśite pratyanuvāśitāḥ
Vocativepratyanuvāśite pratyanuvāśite pratyanuvāśitāḥ
Accusativepratyanuvāśitām pratyanuvāśite pratyanuvāśitāḥ
Instrumentalpratyanuvāśitayā pratyanuvāśitābhyām pratyanuvāśitābhiḥ
Dativepratyanuvāśitāyai pratyanuvāśitābhyām pratyanuvāśitābhyaḥ
Ablativepratyanuvāśitāyāḥ pratyanuvāśitābhyām pratyanuvāśitābhyaḥ
Genitivepratyanuvāśitāyāḥ pratyanuvāśitayoḥ pratyanuvāśitānām
Locativepratyanuvāśitāyām pratyanuvāśitayoḥ pratyanuvāśitāsu

Adverb -pratyanuvāśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria