सुबन्तावली ?प्रत्यनुवाशिता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यनुवाशिता प्रत्यनुवाशिते प्रत्यनुवाशिताः
सम्बोधनम्प्रत्यनुवाशिते प्रत्यनुवाशिते प्रत्यनुवाशिताः
द्वितीयाप्रत्यनुवाशिताम् प्रत्यनुवाशिते प्रत्यनुवाशिताः
तृतीयाप्रत्यनुवाशितया प्रत्यनुवाशिताभ्याम् प्रत्यनुवाशिताभिः
चतुर्थीप्रत्यनुवाशितायै प्रत्यनुवाशिताभ्याम् प्रत्यनुवाशिताभ्यः
पञ्चमीप्रत्यनुवाशितायाः प्रत्यनुवाशिताभ्याम् प्रत्यनुवाशिताभ्यः
षष्ठीप्रत्यनुवाशितायाः प्रत्यनुवाशितयोः प्रत्यनुवाशितानाम्
सप्तमीप्रत्यनुवाशितायाम् प्रत्यनुवाशितयोः प्रत्यनुवाशितासु

अव्यय ॰प्रत्यनुवाशितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria