Declension table of ?pratyantadeśa

Deva

MasculineSingularDualPlural
Nominativepratyantadeśaḥ pratyantadeśau pratyantadeśāḥ
Vocativepratyantadeśa pratyantadeśau pratyantadeśāḥ
Accusativepratyantadeśam pratyantadeśau pratyantadeśān
Instrumentalpratyantadeśena pratyantadeśābhyām pratyantadeśaiḥ pratyantadeśebhiḥ
Dativepratyantadeśāya pratyantadeśābhyām pratyantadeśebhyaḥ
Ablativepratyantadeśāt pratyantadeśābhyām pratyantadeśebhyaḥ
Genitivepratyantadeśasya pratyantadeśayoḥ pratyantadeśānām
Locativepratyantadeśe pratyantadeśayoḥ pratyantadeśeṣu

Compound pratyantadeśa -

Adverb -pratyantadeśam -pratyantadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria