सुबन्तावली ?प्रत्यन्तदेश

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यन्तदेशः प्रत्यन्तदेशौ प्रत्यन्तदेशाः
सम्बोधनम्प्रत्यन्तदेश प्रत्यन्तदेशौ प्रत्यन्तदेशाः
द्वितीयाप्रत्यन्तदेशम् प्रत्यन्तदेशौ प्रत्यन्तदेशान्
तृतीयाप्रत्यन्तदेशेन प्रत्यन्तदेशाभ्याम् प्रत्यन्तदेशैः प्रत्यन्तदेशेभिः
चतुर्थीप्रत्यन्तदेशाय प्रत्यन्तदेशाभ्याम् प्रत्यन्तदेशेभ्यः
पञ्चमीप्रत्यन्तदेशात् प्रत्यन्तदेशाभ्याम् प्रत्यन्तदेशेभ्यः
षष्ठीप्रत्यन्तदेशस्य प्रत्यन्तदेशयोः प्रत्यन्तदेशानाम्
सप्तमीप्रत्यन्तदेशे प्रत्यन्तदेशयोः प्रत्यन्तदेशेषु

समास प्रत्यन्तदेश

अव्यय ॰प्रत्यन्तदेशम् ॰प्रत्यन्तदेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria