Declension table of ?pratyanīkabhāva

Deva

MasculineSingularDualPlural
Nominativepratyanīkabhāvaḥ pratyanīkabhāvau pratyanīkabhāvāḥ
Vocativepratyanīkabhāva pratyanīkabhāvau pratyanīkabhāvāḥ
Accusativepratyanīkabhāvam pratyanīkabhāvau pratyanīkabhāvān
Instrumentalpratyanīkabhāvena pratyanīkabhāvābhyām pratyanīkabhāvaiḥ pratyanīkabhāvebhiḥ
Dativepratyanīkabhāvāya pratyanīkabhāvābhyām pratyanīkabhāvebhyaḥ
Ablativepratyanīkabhāvāt pratyanīkabhāvābhyām pratyanīkabhāvebhyaḥ
Genitivepratyanīkabhāvasya pratyanīkabhāvayoḥ pratyanīkabhāvānām
Locativepratyanīkabhāve pratyanīkabhāvayoḥ pratyanīkabhāveṣu

Compound pratyanīkabhāva -

Adverb -pratyanīkabhāvam -pratyanīkabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria