सुबन्तावली ?प्रत्यनीकभाव

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यनीकभावः प्रत्यनीकभावौ प्रत्यनीकभावाः
सम्बोधनम्प्रत्यनीकभाव प्रत्यनीकभावौ प्रत्यनीकभावाः
द्वितीयाप्रत्यनीकभावम् प्रत्यनीकभावौ प्रत्यनीकभावान्
तृतीयाप्रत्यनीकभावेन प्रत्यनीकभावाभ्याम् प्रत्यनीकभावैः प्रत्यनीकभावेभिः
चतुर्थीप्रत्यनीकभावाय प्रत्यनीकभावाभ्याम् प्रत्यनीकभावेभ्यः
पञ्चमीप्रत्यनीकभावात् प्रत्यनीकभावाभ्याम् प्रत्यनीकभावेभ्यः
षष्ठीप्रत्यनीकभावस्य प्रत्यनीकभावयोः प्रत्यनीकभावानाम्
सप्तमीप्रत्यनीकभावे प्रत्यनीकभावयोः प्रत्यनीकभावेषु

समास प्रत्यनीकभाव

अव्यय ॰प्रत्यनीकभावम् ॰प्रत्यनीकभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria