Declension table of ?pratyakpuṣpī

Deva

FeminineSingularDualPlural
Nominativepratyakpuṣpī pratyakpuṣpyau pratyakpuṣpyaḥ
Vocativepratyakpuṣpi pratyakpuṣpyau pratyakpuṣpyaḥ
Accusativepratyakpuṣpīm pratyakpuṣpyau pratyakpuṣpīḥ
Instrumentalpratyakpuṣpyā pratyakpuṣpībhyām pratyakpuṣpībhiḥ
Dativepratyakpuṣpyai pratyakpuṣpībhyām pratyakpuṣpībhyaḥ
Ablativepratyakpuṣpyāḥ pratyakpuṣpībhyām pratyakpuṣpībhyaḥ
Genitivepratyakpuṣpyāḥ pratyakpuṣpyoḥ pratyakpuṣpīṇām
Locativepratyakpuṣpyām pratyakpuṣpyoḥ pratyakpuṣpīṣu

Compound pratyakpuṣpi - pratyakpuṣpī -

Adverb -pratyakpuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria