सुबन्तावली ?प्रत्यक्पुष्पी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यक्पुष्पी प्रत्यक्पुष्प्यौ प्रत्यक्पुष्प्यः
सम्बोधनम्प्रत्यक्पुष्पि प्रत्यक्पुष्प्यौ प्रत्यक्पुष्प्यः
द्वितीयाप्रत्यक्पुष्पीम् प्रत्यक्पुष्प्यौ प्रत्यक्पुष्पीः
तृतीयाप्रत्यक्पुष्प्या प्रत्यक्पुष्पीभ्याम् प्रत्यक्पुष्पीभिः
चतुर्थीप्रत्यक्पुष्प्यै प्रत्यक्पुष्पीभ्याम् प्रत्यक्पुष्पीभ्यः
पञ्चमीप्रत्यक्पुष्प्याः प्रत्यक्पुष्पीभ्याम् प्रत्यक्पुष्पीभ्यः
षष्ठीप्रत्यक्पुष्प्याः प्रत्यक्पुष्प्योः प्रत्यक्पुष्पीणाम्
सप्तमीप्रत्यक्पुष्प्याम् प्रत्यक्पुष्प्योः प्रत्यक्पुष्पीषु

समास प्रत्यक्पुष्पि प्रत्यक्पुष्पी

अव्यय ॰प्रत्यक्पुष्पि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria