Declension table of ?pratyakprakāśa

Deva

MasculineSingularDualPlural
Nominativepratyakprakāśaḥ pratyakprakāśau pratyakprakāśāḥ
Vocativepratyakprakāśa pratyakprakāśau pratyakprakāśāḥ
Accusativepratyakprakāśam pratyakprakāśau pratyakprakāśān
Instrumentalpratyakprakāśena pratyakprakāśābhyām pratyakprakāśaiḥ pratyakprakāśebhiḥ
Dativepratyakprakāśāya pratyakprakāśābhyām pratyakprakāśebhyaḥ
Ablativepratyakprakāśāt pratyakprakāśābhyām pratyakprakāśebhyaḥ
Genitivepratyakprakāśasya pratyakprakāśayoḥ pratyakprakāśānām
Locativepratyakprakāśe pratyakprakāśayoḥ pratyakprakāśeṣu

Compound pratyakprakāśa -

Adverb -pratyakprakāśam -pratyakprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria