सुबन्तावली ?प्रत्यक्प्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यक्प्रकाशः प्रत्यक्प्रकाशौ प्रत्यक्प्रकाशाः
सम्बोधनम्प्रत्यक्प्रकाश प्रत्यक्प्रकाशौ प्रत्यक्प्रकाशाः
द्वितीयाप्रत्यक्प्रकाशम् प्रत्यक्प्रकाशौ प्रत्यक्प्रकाशान्
तृतीयाप्रत्यक्प्रकाशेन प्रत्यक्प्रकाशाभ्याम् प्रत्यक्प्रकाशैः प्रत्यक्प्रकाशेभिः
चतुर्थीप्रत्यक्प्रकाशाय प्रत्यक्प्रकाशाभ्याम् प्रत्यक्प्रकाशेभ्यः
पञ्चमीप्रत्यक्प्रकाशात् प्रत्यक्प्रकाशाभ्याम् प्रत्यक्प्रकाशेभ्यः
षष्ठीप्रत्यक्प्रकाशस्य प्रत्यक्प्रकाशयोः प्रत्यक्प्रकाशानाम्
सप्तमीप्रत्यक्प्रकाशे प्रत्यक्प्रकाशयोः प्रत्यक्प्रकाशेषु

समास प्रत्यक्प्रकाश

अव्यय ॰प्रत्यक्प्रकाशम् ॰प्रत्यक्प्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria