Declension table of ?pratyakṣarucidattīya

Deva

NeuterSingularDualPlural
Nominativepratyakṣarucidattīyam pratyakṣarucidattīye pratyakṣarucidattīyāni
Vocativepratyakṣarucidattīya pratyakṣarucidattīye pratyakṣarucidattīyāni
Accusativepratyakṣarucidattīyam pratyakṣarucidattīye pratyakṣarucidattīyāni
Instrumentalpratyakṣarucidattīyena pratyakṣarucidattīyābhyām pratyakṣarucidattīyaiḥ
Dativepratyakṣarucidattīyāya pratyakṣarucidattīyābhyām pratyakṣarucidattīyebhyaḥ
Ablativepratyakṣarucidattīyāt pratyakṣarucidattīyābhyām pratyakṣarucidattīyebhyaḥ
Genitivepratyakṣarucidattīyasya pratyakṣarucidattīyayoḥ pratyakṣarucidattīyānām
Locativepratyakṣarucidattīye pratyakṣarucidattīyayoḥ pratyakṣarucidattīyeṣu

Compound pratyakṣarucidattīya -

Adverb -pratyakṣarucidattīyam -pratyakṣarucidattīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria