सुबन्तावली ?प्रत्यक्षरुचिदत्तीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्यक्षरुचिदत्तीयम् प्रत्यक्षरुचिदत्तीये प्रत्यक्षरुचिदत्तीयानि
सम्बोधनम्प्रत्यक्षरुचिदत्तीय प्रत्यक्षरुचिदत्तीये प्रत्यक्षरुचिदत्तीयानि
द्वितीयाप्रत्यक्षरुचिदत्तीयम् प्रत्यक्षरुचिदत्तीये प्रत्यक्षरुचिदत्तीयानि
तृतीयाप्रत्यक्षरुचिदत्तीयेन प्रत्यक्षरुचिदत्तीयाभ्याम् प्रत्यक्षरुचिदत्तीयैः
चतुर्थीप्रत्यक्षरुचिदत्तीयाय प्रत्यक्षरुचिदत्तीयाभ्याम् प्रत्यक्षरुचिदत्तीयेभ्यः
पञ्चमीप्रत्यक्षरुचिदत्तीयात् प्रत्यक्षरुचिदत्तीयाभ्याम् प्रत्यक्षरुचिदत्तीयेभ्यः
षष्ठीप्रत्यक्षरुचिदत्तीयस्य प्रत्यक्षरुचिदत्तीययोः प्रत्यक्षरुचिदत्तीयानाम्
सप्तमीप्रत्यक्षरुचिदत्तीये प्रत्यक्षरुचिदत्तीययोः प्रत्यक्षरुचिदत्तीयेषु

समास प्रत्यक्षरुचिदत्तीय

अव्यय ॰प्रत्यक्षरुचिदत्तीयम् ॰प्रत्यक्षरुचिदत्तीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria