Declension table of ?pratyakṣaraśleṣamayī

Deva

FeminineSingularDualPlural
Nominativepratyakṣaraśleṣamayī pratyakṣaraśleṣamayyau pratyakṣaraśleṣamayyaḥ
Vocativepratyakṣaraśleṣamayi pratyakṣaraśleṣamayyau pratyakṣaraśleṣamayyaḥ
Accusativepratyakṣaraśleṣamayīm pratyakṣaraśleṣamayyau pratyakṣaraśleṣamayīḥ
Instrumentalpratyakṣaraśleṣamayyā pratyakṣaraśleṣamayībhyām pratyakṣaraśleṣamayībhiḥ
Dativepratyakṣaraśleṣamayyai pratyakṣaraśleṣamayībhyām pratyakṣaraśleṣamayībhyaḥ
Ablativepratyakṣaraśleṣamayyāḥ pratyakṣaraśleṣamayībhyām pratyakṣaraśleṣamayībhyaḥ
Genitivepratyakṣaraśleṣamayyāḥ pratyakṣaraśleṣamayyoḥ pratyakṣaraśleṣamayīṇām
Locativepratyakṣaraśleṣamayyām pratyakṣaraśleṣamayyoḥ pratyakṣaraśleṣamayīṣu

Compound pratyakṣaraśleṣamayi - pratyakṣaraśleṣamayī -

Adverb -pratyakṣaraśleṣamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria