सुबन्तावली ?प्रत्यक्षरश्लेषमयी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यक्षरश्लेषमयी प्रत्यक्षरश्लेषमय्यौ प्रत्यक्षरश्लेषमय्यः
सम्बोधनम्प्रत्यक्षरश्लेषमयि प्रत्यक्षरश्लेषमय्यौ प्रत्यक्षरश्लेषमय्यः
द्वितीयाप्रत्यक्षरश्लेषमयीम् प्रत्यक्षरश्लेषमय्यौ प्रत्यक्षरश्लेषमयीः
तृतीयाप्रत्यक्षरश्लेषमय्या प्रत्यक्षरश्लेषमयीभ्याम् प्रत्यक्षरश्लेषमयीभिः
चतुर्थीप्रत्यक्षरश्लेषमय्यै प्रत्यक्षरश्लेषमयीभ्याम् प्रत्यक्षरश्लेषमयीभ्यः
पञ्चमीप्रत्यक्षरश्लेषमय्याः प्रत्यक्षरश्लेषमयीभ्याम् प्रत्यक्षरश्लेषमयीभ्यः
षष्ठीप्रत्यक्षरश्लेषमय्याः प्रत्यक्षरश्लेषमय्योः प्रत्यक्षरश्लेषमयीणाम्
सप्तमीप्रत्यक्षरश्लेषमय्याम् प्रत्यक्षरश्लेषमय्योः प्रत्यक्षरश्लेषमयीषु

समास प्रत्यक्षरश्लेषमयि प्रत्यक्षरश्लेषमयी

अव्यय ॰प्रत्यक्षरश्लेषमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria