Declension table of ?pratyakṣaparicchedamañjūṣā

Deva

FeminineSingularDualPlural
Nominativepratyakṣaparicchedamañjūṣā pratyakṣaparicchedamañjūṣe pratyakṣaparicchedamañjūṣāḥ
Vocativepratyakṣaparicchedamañjūṣe pratyakṣaparicchedamañjūṣe pratyakṣaparicchedamañjūṣāḥ
Accusativepratyakṣaparicchedamañjūṣām pratyakṣaparicchedamañjūṣe pratyakṣaparicchedamañjūṣāḥ
Instrumentalpratyakṣaparicchedamañjūṣayā pratyakṣaparicchedamañjūṣābhyām pratyakṣaparicchedamañjūṣābhiḥ
Dativepratyakṣaparicchedamañjūṣāyai pratyakṣaparicchedamañjūṣābhyām pratyakṣaparicchedamañjūṣābhyaḥ
Ablativepratyakṣaparicchedamañjūṣāyāḥ pratyakṣaparicchedamañjūṣābhyām pratyakṣaparicchedamañjūṣābhyaḥ
Genitivepratyakṣaparicchedamañjūṣāyāḥ pratyakṣaparicchedamañjūṣayoḥ pratyakṣaparicchedamañjūṣāṇām
Locativepratyakṣaparicchedamañjūṣāyām pratyakṣaparicchedamañjūṣayoḥ pratyakṣaparicchedamañjūṣāsu

Adverb -pratyakṣaparicchedamañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria