सुबन्तावली ?प्रत्यक्षपरिच्छेदमञ्जूषा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यक्षपरिच्छेदमञ्जूषा प्रत्यक्षपरिच्छेदमञ्जूषे प्रत्यक्षपरिच्छेदमञ्जूषाः
सम्बोधनम्प्रत्यक्षपरिच्छेदमञ्जूषे प्रत्यक्षपरिच्छेदमञ्जूषे प्रत्यक्षपरिच्छेदमञ्जूषाः
द्वितीयाप्रत्यक्षपरिच्छेदमञ्जूषाम् प्रत्यक्षपरिच्छेदमञ्जूषे प्रत्यक्षपरिच्छेदमञ्जूषाः
तृतीयाप्रत्यक्षपरिच्छेदमञ्जूषया प्रत्यक्षपरिच्छेदमञ्जूषाभ्याम् प्रत्यक्षपरिच्छेदमञ्जूषाभिः
चतुर्थीप्रत्यक्षपरिच्छेदमञ्जूषायै प्रत्यक्षपरिच्छेदमञ्जूषाभ्याम् प्रत्यक्षपरिच्छेदमञ्जूषाभ्यः
पञ्चमीप्रत्यक्षपरिच्छेदमञ्जूषायाः प्रत्यक्षपरिच्छेदमञ्जूषाभ्याम् प्रत्यक्षपरिच्छेदमञ्जूषाभ्यः
षष्ठीप्रत्यक्षपरिच्छेदमञ्जूषायाः प्रत्यक्षपरिच्छेदमञ्जूषयोः प्रत्यक्षपरिच्छेदमञ्जूषाणाम्
सप्तमीप्रत्यक्षपरिच्छेदमञ्जूषायाम् प्रत्यक्षपरिच्छेदमञ्जूषयोः प्रत्यक्षपरिच्छेदमञ्जूषासु

अव्यय ॰प्रत्यक्षपरिच्छेदमञ्जूषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria