Declension table of ?pratyakṣamaṇiraśmicakra

Deva

NeuterSingularDualPlural
Nominativepratyakṣamaṇiraśmicakram pratyakṣamaṇiraśmicakre pratyakṣamaṇiraśmicakrāṇi
Vocativepratyakṣamaṇiraśmicakra pratyakṣamaṇiraśmicakre pratyakṣamaṇiraśmicakrāṇi
Accusativepratyakṣamaṇiraśmicakram pratyakṣamaṇiraśmicakre pratyakṣamaṇiraśmicakrāṇi
Instrumentalpratyakṣamaṇiraśmicakreṇa pratyakṣamaṇiraśmicakrābhyām pratyakṣamaṇiraśmicakraiḥ
Dativepratyakṣamaṇiraśmicakrāya pratyakṣamaṇiraśmicakrābhyām pratyakṣamaṇiraśmicakrebhyaḥ
Ablativepratyakṣamaṇiraśmicakrāt pratyakṣamaṇiraśmicakrābhyām pratyakṣamaṇiraśmicakrebhyaḥ
Genitivepratyakṣamaṇiraśmicakrasya pratyakṣamaṇiraśmicakrayoḥ pratyakṣamaṇiraśmicakrāṇām
Locativepratyakṣamaṇiraśmicakre pratyakṣamaṇiraśmicakrayoḥ pratyakṣamaṇiraśmicakreṣu

Compound pratyakṣamaṇiraśmicakra -

Adverb -pratyakṣamaṇiraśmicakram -pratyakṣamaṇiraśmicakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria