सुबन्तावली ?प्रत्यक्षमणिरश्मिचक्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्यक्षमणिरश्मिचक्रम् प्रत्यक्षमणिरश्मिचक्रे प्रत्यक्षमणिरश्मिचक्राणि
सम्बोधनम्प्रत्यक्षमणिरश्मिचक्र प्रत्यक्षमणिरश्मिचक्रे प्रत्यक्षमणिरश्मिचक्राणि
द्वितीयाप्रत्यक्षमणिरश्मिचक्रम् प्रत्यक्षमणिरश्मिचक्रे प्रत्यक्षमणिरश्मिचक्राणि
तृतीयाप्रत्यक्षमणिरश्मिचक्रेण प्रत्यक्षमणिरश्मिचक्राभ्याम् प्रत्यक्षमणिरश्मिचक्रैः
चतुर्थीप्रत्यक्षमणिरश्मिचक्राय प्रत्यक्षमणिरश्मिचक्राभ्याम् प्रत्यक्षमणिरश्मिचक्रेभ्यः
पञ्चमीप्रत्यक्षमणिरश्मिचक्रात् प्रत्यक्षमणिरश्मिचक्राभ्याम् प्रत्यक्षमणिरश्मिचक्रेभ्यः
षष्ठीप्रत्यक्षमणिरश्मिचक्रस्य प्रत्यक्षमणिरश्मिचक्रयोः प्रत्यक्षमणिरश्मिचक्राणाम्
सप्तमीप्रत्यक्षमणिरश्मिचक्रे प्रत्यक्षमणिरश्मिचक्रयोः प्रत्यक्षमणिरश्मिचक्रेषु

समास प्रत्यक्षमणिरश्मिचक्र

अव्यय ॰प्रत्यक्षमणिरश्मिचक्रम् ॰प्रत्यक्षमणिरश्मिचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria