Declension table of ?pratyakṣakhaṇḍacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativepratyakṣakhaṇḍacintāmaṇiḥ pratyakṣakhaṇḍacintāmaṇī pratyakṣakhaṇḍacintāmaṇayaḥ
Vocativepratyakṣakhaṇḍacintāmaṇe pratyakṣakhaṇḍacintāmaṇī pratyakṣakhaṇḍacintāmaṇayaḥ
Accusativepratyakṣakhaṇḍacintāmaṇim pratyakṣakhaṇḍacintāmaṇī pratyakṣakhaṇḍacintāmaṇīn
Instrumentalpratyakṣakhaṇḍacintāmaṇinā pratyakṣakhaṇḍacintāmaṇibhyām pratyakṣakhaṇḍacintāmaṇibhiḥ
Dativepratyakṣakhaṇḍacintāmaṇaye pratyakṣakhaṇḍacintāmaṇibhyām pratyakṣakhaṇḍacintāmaṇibhyaḥ
Ablativepratyakṣakhaṇḍacintāmaṇeḥ pratyakṣakhaṇḍacintāmaṇibhyām pratyakṣakhaṇḍacintāmaṇibhyaḥ
Genitivepratyakṣakhaṇḍacintāmaṇeḥ pratyakṣakhaṇḍacintāmaṇyoḥ pratyakṣakhaṇḍacintāmaṇīnām
Locativepratyakṣakhaṇḍacintāmaṇau pratyakṣakhaṇḍacintāmaṇyoḥ pratyakṣakhaṇḍacintāmaṇiṣu

Compound pratyakṣakhaṇḍacintāmaṇi -

Adverb -pratyakṣakhaṇḍacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria