सुबन्तावली ?प्रत्यक्षखण्डचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यक्षखण्डचिन्तामणिः प्रत्यक्षखण्डचिन्तामणी प्रत्यक्षखण्डचिन्तामणयः
सम्बोधनम्प्रत्यक्षखण्डचिन्तामणे प्रत्यक्षखण्डचिन्तामणी प्रत्यक्षखण्डचिन्तामणयः
द्वितीयाप्रत्यक्षखण्डचिन्तामणिम् प्रत्यक्षखण्डचिन्तामणी प्रत्यक्षखण्डचिन्तामणीन्
तृतीयाप्रत्यक्षखण्डचिन्तामणिना प्रत्यक्षखण्डचिन्तामणिभ्याम् प्रत्यक्षखण्डचिन्तामणिभिः
चतुर्थीप्रत्यक्षखण्डचिन्तामणये प्रत्यक्षखण्डचिन्तामणिभ्याम् प्रत्यक्षखण्डचिन्तामणिभ्यः
पञ्चमीप्रत्यक्षखण्डचिन्तामणेः प्रत्यक्षखण्डचिन्तामणिभ्याम् प्रत्यक्षखण्डचिन्तामणिभ्यः
षष्ठीप्रत्यक्षखण्डचिन्तामणेः प्रत्यक्षखण्डचिन्तामण्योः प्रत्यक्षखण्डचिन्तामणीनाम्
सप्तमीप्रत्यक्षखण्डचिन्तामणौ प्रत्यक्षखण्डचिन्तामण्योः प्रत्यक्षखण्डचिन्तामणिषु

समास प्रत्यक्षखण्डचिन्तामणि

अव्यय ॰प्रत्यक्षखण्डचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria