Declension table of ?pratyakṣānumānaśabdakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativepratyakṣānumānaśabdakhaṇḍanam pratyakṣānumānaśabdakhaṇḍane pratyakṣānumānaśabdakhaṇḍanāni
Vocativepratyakṣānumānaśabdakhaṇḍana pratyakṣānumānaśabdakhaṇḍane pratyakṣānumānaśabdakhaṇḍanāni
Accusativepratyakṣānumānaśabdakhaṇḍanam pratyakṣānumānaśabdakhaṇḍane pratyakṣānumānaśabdakhaṇḍanāni
Instrumentalpratyakṣānumānaśabdakhaṇḍanena pratyakṣānumānaśabdakhaṇḍanābhyām pratyakṣānumānaśabdakhaṇḍanaiḥ
Dativepratyakṣānumānaśabdakhaṇḍanāya pratyakṣānumānaśabdakhaṇḍanābhyām pratyakṣānumānaśabdakhaṇḍanebhyaḥ
Ablativepratyakṣānumānaśabdakhaṇḍanāt pratyakṣānumānaśabdakhaṇḍanābhyām pratyakṣānumānaśabdakhaṇḍanebhyaḥ
Genitivepratyakṣānumānaśabdakhaṇḍanasya pratyakṣānumānaśabdakhaṇḍanayoḥ pratyakṣānumānaśabdakhaṇḍanānām
Locativepratyakṣānumānaśabdakhaṇḍane pratyakṣānumānaśabdakhaṇḍanayoḥ pratyakṣānumānaśabdakhaṇḍaneṣu

Compound pratyakṣānumānaśabdakhaṇḍana -

Adverb -pratyakṣānumānaśabdakhaṇḍanam -pratyakṣānumānaśabdakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria