सुबन्तावली ?प्रत्यक्षानुमानशब्दखण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्यक्षानुमानशब्दखण्डनम् प्रत्यक्षानुमानशब्दखण्डने प्रत्यक्षानुमानशब्दखण्डनानि
सम्बोधनम्प्रत्यक्षानुमानशब्दखण्डन प्रत्यक्षानुमानशब्दखण्डने प्रत्यक्षानुमानशब्दखण्डनानि
द्वितीयाप्रत्यक्षानुमानशब्दखण्डनम् प्रत्यक्षानुमानशब्दखण्डने प्रत्यक्षानुमानशब्दखण्डनानि
तृतीयाप्रत्यक्षानुमानशब्दखण्डनेन प्रत्यक्षानुमानशब्दखण्डनाभ्याम् प्रत्यक्षानुमानशब्दखण्डनैः
चतुर्थीप्रत्यक्षानुमानशब्दखण्डनाय प्रत्यक्षानुमानशब्दखण्डनाभ्याम् प्रत्यक्षानुमानशब्दखण्डनेभ्यः
पञ्चमीप्रत्यक्षानुमानशब्दखण्डनात् प्रत्यक्षानुमानशब्दखण्डनाभ्याम् प्रत्यक्षानुमानशब्दखण्डनेभ्यः
षष्ठीप्रत्यक्षानुमानशब्दखण्डनस्य प्रत्यक्षानुमानशब्दखण्डनयोः प्रत्यक्षानुमानशब्दखण्डनानाम्
सप्तमीप्रत्यक्षानुमानशब्दखण्डने प्रत्यक्षानुमानशब्दखण्डनयोः प्रत्यक्षानुमानशब्दखण्डनेषु

समास प्रत्यक्षानुमानशब्दखण्डन

अव्यय ॰प्रत्यक्षानुमानशब्दखण्डनम् ॰प्रत्यक्षानुमानशब्दखण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria