Declension table of ?pratyagakṣaja

Deva

MasculineSingularDualPlural
Nominativepratyagakṣajaḥ pratyagakṣajau pratyagakṣajāḥ
Vocativepratyagakṣaja pratyagakṣajau pratyagakṣajāḥ
Accusativepratyagakṣajam pratyagakṣajau pratyagakṣajān
Instrumentalpratyagakṣajena pratyagakṣajābhyām pratyagakṣajaiḥ pratyagakṣajebhiḥ
Dativepratyagakṣajāya pratyagakṣajābhyām pratyagakṣajebhyaḥ
Ablativepratyagakṣajāt pratyagakṣajābhyām pratyagakṣajebhyaḥ
Genitivepratyagakṣajasya pratyagakṣajayoḥ pratyagakṣajānām
Locativepratyagakṣaje pratyagakṣajayoḥ pratyagakṣajeṣu

Compound pratyagakṣaja -

Adverb -pratyagakṣajam -pratyagakṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria