सुबन्तावली ?प्रत्यगक्षज

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यगक्षजः प्रत्यगक्षजौ प्रत्यगक्षजाः
सम्बोधनम्प्रत्यगक्षज प्रत्यगक्षजौ प्रत्यगक्षजाः
द्वितीयाप्रत्यगक्षजम् प्रत्यगक्षजौ प्रत्यगक्षजान्
तृतीयाप्रत्यगक्षजेन प्रत्यगक्षजाभ्याम् प्रत्यगक्षजैः प्रत्यगक्षजेभिः
चतुर्थीप्रत्यगक्षजाय प्रत्यगक्षजाभ्याम् प्रत्यगक्षजेभ्यः
पञ्चमीप्रत्यगक्षजात् प्रत्यगक्षजाभ्याम् प्रत्यगक्षजेभ्यः
षष्ठीप्रत्यगक्षजस्य प्रत्यगक्षजयोः प्रत्यगक्षजानाम्
सप्तमीप्रत्यगक्षजे प्रत्यगक्षजयोः प्रत्यगक्षजेषु

समास प्रत्यगक्षज

अव्यय ॰प्रत्यगक्षजम् ॰प्रत्यगक्षजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria