Declension table of ?pratyagakṣa

Deva

NeuterSingularDualPlural
Nominativepratyagakṣam pratyagakṣe pratyagakṣāṇi
Vocativepratyagakṣa pratyagakṣe pratyagakṣāṇi
Accusativepratyagakṣam pratyagakṣe pratyagakṣāṇi
Instrumentalpratyagakṣeṇa pratyagakṣābhyām pratyagakṣaiḥ
Dativepratyagakṣāya pratyagakṣābhyām pratyagakṣebhyaḥ
Ablativepratyagakṣāt pratyagakṣābhyām pratyagakṣebhyaḥ
Genitivepratyagakṣasya pratyagakṣayoḥ pratyagakṣāṇām
Locativepratyagakṣe pratyagakṣayoḥ pratyagakṣeṣu

Compound pratyagakṣa -

Adverb -pratyagakṣam -pratyagakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria