सुबन्तावली ?प्रत्यगक्ष

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्यगक्षम् प्रत्यगक्षे प्रत्यगक्षाणि
सम्बोधनम्प्रत्यगक्ष प्रत्यगक्षे प्रत्यगक्षाणि
द्वितीयाप्रत्यगक्षम् प्रत्यगक्षे प्रत्यगक्षाणि
तृतीयाप्रत्यगक्षेण प्रत्यगक्षाभ्याम् प्रत्यगक्षैः
चतुर्थीप्रत्यगक्षाय प्रत्यगक्षाभ्याम् प्रत्यगक्षेभ्यः
पञ्चमीप्रत्यगक्षात् प्रत्यगक्षाभ्याम् प्रत्यगक्षेभ्यः
षष्ठीप्रत्यगक्षस्य प्रत्यगक्षयोः प्रत्यगक्षाणाम्
सप्तमीप्रत्यगक्षे प्रत्यगक्षयोः प्रत्यगक्षेषु

समास प्रत्यगक्ष

अव्यय ॰प्रत्यगक्षम् ॰प्रत्यगक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria