Declension table of ?pratyaṅgirāprayoga

Deva

MasculineSingularDualPlural
Nominativepratyaṅgirāprayogaḥ pratyaṅgirāprayogau pratyaṅgirāprayogāḥ
Vocativepratyaṅgirāprayoga pratyaṅgirāprayogau pratyaṅgirāprayogāḥ
Accusativepratyaṅgirāprayogam pratyaṅgirāprayogau pratyaṅgirāprayogān
Instrumentalpratyaṅgirāprayogeṇa pratyaṅgirāprayogābhyām pratyaṅgirāprayogaiḥ pratyaṅgirāprayogebhiḥ
Dativepratyaṅgirāprayogāya pratyaṅgirāprayogābhyām pratyaṅgirāprayogebhyaḥ
Ablativepratyaṅgirāprayogāt pratyaṅgirāprayogābhyām pratyaṅgirāprayogebhyaḥ
Genitivepratyaṅgirāprayogasya pratyaṅgirāprayogayoḥ pratyaṅgirāprayogāṇām
Locativepratyaṅgirāprayoge pratyaṅgirāprayogayoḥ pratyaṅgirāprayogeṣu

Compound pratyaṅgirāprayoga -

Adverb -pratyaṅgirāprayogam -pratyaṅgirāprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria