सुबन्तावली ?प्रत्यङ्गिराप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यङ्गिराप्रयोगः प्रत्यङ्गिराप्रयोगौ प्रत्यङ्गिराप्रयोगाः
सम्बोधनम्प्रत्यङ्गिराप्रयोग प्रत्यङ्गिराप्रयोगौ प्रत्यङ्गिराप्रयोगाः
द्वितीयाप्रत्यङ्गिराप्रयोगम् प्रत्यङ्गिराप्रयोगौ प्रत्यङ्गिराप्रयोगान्
तृतीयाप्रत्यङ्गिराप्रयोगेण प्रत्यङ्गिराप्रयोगाभ्याम् प्रत्यङ्गिराप्रयोगैः प्रत्यङ्गिराप्रयोगेभिः
चतुर्थीप्रत्यङ्गिराप्रयोगाय प्रत्यङ्गिराप्रयोगाभ्याम् प्रत्यङ्गिराप्रयोगेभ्यः
पञ्चमीप्रत्यङ्गिराप्रयोगात् प्रत्यङ्गिराप्रयोगाभ्याम् प्रत्यङ्गिराप्रयोगेभ्यः
षष्ठीप्रत्यङ्गिराप्रयोगस्य प्रत्यङ्गिराप्रयोगयोः प्रत्यङ्गिराप्रयोगाणाम्
सप्तमीप्रत्यङ्गिराप्रयोगे प्रत्यङ्गिराप्रयोगयोः प्रत्यङ्गिराप्रयोगेषु

समास प्रत्यङ्गिराप्रयोग

अव्यय ॰प्रत्यङ्गिराप्रयोगम् ॰प्रत्यङ्गिराप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria