Declension table of ?pratyaṅgirākalpa

Deva

MasculineSingularDualPlural
Nominativepratyaṅgirākalpaḥ pratyaṅgirākalpau pratyaṅgirākalpāḥ
Vocativepratyaṅgirākalpa pratyaṅgirākalpau pratyaṅgirākalpāḥ
Accusativepratyaṅgirākalpam pratyaṅgirākalpau pratyaṅgirākalpān
Instrumentalpratyaṅgirākalpena pratyaṅgirākalpābhyām pratyaṅgirākalpaiḥ pratyaṅgirākalpebhiḥ
Dativepratyaṅgirākalpāya pratyaṅgirākalpābhyām pratyaṅgirākalpebhyaḥ
Ablativepratyaṅgirākalpāt pratyaṅgirākalpābhyām pratyaṅgirākalpebhyaḥ
Genitivepratyaṅgirākalpasya pratyaṅgirākalpayoḥ pratyaṅgirākalpānām
Locativepratyaṅgirākalpe pratyaṅgirākalpayoḥ pratyaṅgirākalpeṣu

Compound pratyaṅgirākalpa -

Adverb -pratyaṅgirākalpam -pratyaṅgirākalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria