सुबन्तावली ?प्रत्यङ्गिराकल्प

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यङ्गिराकल्पः प्रत्यङ्गिराकल्पौ प्रत्यङ्गिराकल्पाः
सम्बोधनम्प्रत्यङ्गिराकल्प प्रत्यङ्गिराकल्पौ प्रत्यङ्गिराकल्पाः
द्वितीयाप्रत्यङ्गिराकल्पम् प्रत्यङ्गिराकल्पौ प्रत्यङ्गिराकल्पान्
तृतीयाप्रत्यङ्गिराकल्पेन प्रत्यङ्गिराकल्पाभ्याम् प्रत्यङ्गिराकल्पैः प्रत्यङ्गिराकल्पेभिः
चतुर्थीप्रत्यङ्गिराकल्पाय प्रत्यङ्गिराकल्पाभ्याम् प्रत्यङ्गिराकल्पेभ्यः
पञ्चमीप्रत्यङ्गिराकल्पात् प्रत्यङ्गिराकल्पाभ्याम् प्रत्यङ्गिराकल्पेभ्यः
षष्ठीप्रत्यङ्गिराकल्पस्य प्रत्यङ्गिराकल्पयोः प्रत्यङ्गिराकल्पानाम्
सप्तमीप्रत्यङ्गिराकल्पे प्रत्यङ्गिराकल्पयोः प्रत्यङ्गिराकल्पेषु

समास प्रत्यङ्गिराकल्प

अव्यय ॰प्रत्यङ्गिराकल्पम् ॰प्रत्यङ्गिराकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria