Declension table of ?pratyabhyanujñātā

Deva

FeminineSingularDualPlural
Nominativepratyabhyanujñātā pratyabhyanujñāte pratyabhyanujñātāḥ
Vocativepratyabhyanujñāte pratyabhyanujñāte pratyabhyanujñātāḥ
Accusativepratyabhyanujñātām pratyabhyanujñāte pratyabhyanujñātāḥ
Instrumentalpratyabhyanujñātayā pratyabhyanujñātābhyām pratyabhyanujñātābhiḥ
Dativepratyabhyanujñātāyai pratyabhyanujñātābhyām pratyabhyanujñātābhyaḥ
Ablativepratyabhyanujñātāyāḥ pratyabhyanujñātābhyām pratyabhyanujñātābhyaḥ
Genitivepratyabhyanujñātāyāḥ pratyabhyanujñātayoḥ pratyabhyanujñātānām
Locativepratyabhyanujñātāyām pratyabhyanujñātayoḥ pratyabhyanujñātāsu

Adverb -pratyabhyanujñātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria