सुबन्तावली ?प्रत्यभ्यनुज्ञाता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यभ्यनुज्ञाता प्रत्यभ्यनुज्ञाते प्रत्यभ्यनुज्ञाताः
सम्बोधनम्प्रत्यभ्यनुज्ञाते प्रत्यभ्यनुज्ञाते प्रत्यभ्यनुज्ञाताः
द्वितीयाप्रत्यभ्यनुज्ञाताम् प्रत्यभ्यनुज्ञाते प्रत्यभ्यनुज्ञाताः
तृतीयाप्रत्यभ्यनुज्ञातया प्रत्यभ्यनुज्ञाताभ्याम् प्रत्यभ्यनुज्ञाताभिः
चतुर्थीप्रत्यभ्यनुज्ञातायै प्रत्यभ्यनुज्ञाताभ्याम् प्रत्यभ्यनुज्ञाताभ्यः
पञ्चमीप्रत्यभ्यनुज्ञातायाः प्रत्यभ्यनुज्ञाताभ्याम् प्रत्यभ्यनुज्ञाताभ्यः
षष्ठीप्रत्यभ्यनुज्ञातायाः प्रत्यभ्यनुज्ञातयोः प्रत्यभ्यनुज्ञातानाम्
सप्तमीप्रत्यभ्यनुज्ञातायाम् प्रत्यभ्यनुज्ञातयोः प्रत्यभ्यनुज्ञातासु

अव्यय ॰प्रत्यभ्यनुज्ञातम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria