Declension table of ?pratyabhiyukta

Deva

MasculineSingularDualPlural
Nominativepratyabhiyuktaḥ pratyabhiyuktau pratyabhiyuktāḥ
Vocativepratyabhiyukta pratyabhiyuktau pratyabhiyuktāḥ
Accusativepratyabhiyuktam pratyabhiyuktau pratyabhiyuktān
Instrumentalpratyabhiyuktena pratyabhiyuktābhyām pratyabhiyuktaiḥ pratyabhiyuktebhiḥ
Dativepratyabhiyuktāya pratyabhiyuktābhyām pratyabhiyuktebhyaḥ
Ablativepratyabhiyuktāt pratyabhiyuktābhyām pratyabhiyuktebhyaḥ
Genitivepratyabhiyuktasya pratyabhiyuktayoḥ pratyabhiyuktānām
Locativepratyabhiyukte pratyabhiyuktayoḥ pratyabhiyukteṣu

Compound pratyabhiyukta -

Adverb -pratyabhiyuktam -pratyabhiyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria