सुबन्तावली ?प्रत्यभियुक्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यभियुक्तः प्रत्यभियुक्तौ प्रत्यभियुक्ताः
सम्बोधनम्प्रत्यभियुक्त प्रत्यभियुक्तौ प्रत्यभियुक्ताः
द्वितीयाप्रत्यभियुक्तम् प्रत्यभियुक्तौ प्रत्यभियुक्तान्
तृतीयाप्रत्यभियुक्तेन प्रत्यभियुक्ताभ्याम् प्रत्यभियुक्तैः प्रत्यभियुक्तेभिः
चतुर्थीप्रत्यभियुक्ताय प्रत्यभियुक्ताभ्याम् प्रत्यभियुक्तेभ्यः
पञ्चमीप्रत्यभियुक्तात् प्रत्यभियुक्ताभ्याम् प्रत्यभियुक्तेभ्यः
षष्ठीप्रत्यभियुक्तस्य प्रत्यभियुक्तयोः प्रत्यभियुक्तानाम्
सप्तमीप्रत्यभियुक्ते प्रत्यभियुक्तयोः प्रत्यभियुक्तेषु

समास प्रत्यभियुक्त

अव्यय ॰प्रत्यभियुक्तम् ॰प्रत्यभियुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria