Declension table of ?pratyabhivādayitṛ

Deva

MasculineSingularDualPlural
Nominativepratyabhivādayitā pratyabhivādayitārau pratyabhivādayitāraḥ
Vocativepratyabhivādayitaḥ pratyabhivādayitārau pratyabhivādayitāraḥ
Accusativepratyabhivādayitāram pratyabhivādayitārau pratyabhivādayitṝn
Instrumentalpratyabhivādayitrā pratyabhivādayitṛbhyām pratyabhivādayitṛbhiḥ
Dativepratyabhivādayitre pratyabhivādayitṛbhyām pratyabhivādayitṛbhyaḥ
Ablativepratyabhivādayituḥ pratyabhivādayitṛbhyām pratyabhivādayitṛbhyaḥ
Genitivepratyabhivādayituḥ pratyabhivādayitroḥ pratyabhivādayitṝṇām
Locativepratyabhivādayitari pratyabhivādayitroḥ pratyabhivādayitṛṣu

Compound pratyabhivādayitṛ -

Adverb -pratyabhivādayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria