सुबन्तावली ?प्रत्यभिवादयितृ

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यभिवादयिता प्रत्यभिवादयितारौ प्रत्यभिवादयितारः
सम्बोधनम्प्रत्यभिवादयितः प्रत्यभिवादयितारौ प्रत्यभिवादयितारः
द्वितीयाप्रत्यभिवादयितारम् प्रत्यभिवादयितारौ प्रत्यभिवादयितॄन्
तृतीयाप्रत्यभिवादयित्रा प्रत्यभिवादयितृभ्याम् प्रत्यभिवादयितृभिः
चतुर्थीप्रत्यभिवादयित्रे प्रत्यभिवादयितृभ्याम् प्रत्यभिवादयितृभ्यः
पञ्चमीप्रत्यभिवादयितुः प्रत्यभिवादयितृभ्याम् प्रत्यभिवादयितृभ्यः
षष्ठीप्रत्यभिवादयितुः प्रत्यभिवादयित्रोः प्रत्यभिवादयितॄणाम्
सप्तमीप्रत्यभिवादयितरि प्रत्यभिवादयित्रोः प्रत्यभिवादयितृषु

समास प्रत्यभिवादयितृ

अव्यय ॰प्रत्यभिवादयितृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria