Declension table of ?pratyabhijñāyamānatva

Deva

NeuterSingularDualPlural
Nominativepratyabhijñāyamānatvam pratyabhijñāyamānatve pratyabhijñāyamānatvāni
Vocativepratyabhijñāyamānatva pratyabhijñāyamānatve pratyabhijñāyamānatvāni
Accusativepratyabhijñāyamānatvam pratyabhijñāyamānatve pratyabhijñāyamānatvāni
Instrumentalpratyabhijñāyamānatvena pratyabhijñāyamānatvābhyām pratyabhijñāyamānatvaiḥ
Dativepratyabhijñāyamānatvāya pratyabhijñāyamānatvābhyām pratyabhijñāyamānatvebhyaḥ
Ablativepratyabhijñāyamānatvāt pratyabhijñāyamānatvābhyām pratyabhijñāyamānatvebhyaḥ
Genitivepratyabhijñāyamānatvasya pratyabhijñāyamānatvayoḥ pratyabhijñāyamānatvānām
Locativepratyabhijñāyamānatve pratyabhijñāyamānatvayoḥ pratyabhijñāyamānatveṣu

Compound pratyabhijñāyamānatva -

Adverb -pratyabhijñāyamānatvam -pratyabhijñāyamānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria