सुबन्तावली ?प्रत्यभिज्ञायमानत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्यभिज्ञायमानत्वम् प्रत्यभिज्ञायमानत्वे प्रत्यभिज्ञायमानत्वानि
सम्बोधनम्प्रत्यभिज्ञायमानत्व प्रत्यभिज्ञायमानत्वे प्रत्यभिज्ञायमानत्वानि
द्वितीयाप्रत्यभिज्ञायमानत्वम् प्रत्यभिज्ञायमानत्वे प्रत्यभिज्ञायमानत्वानि
तृतीयाप्रत्यभिज्ञायमानत्वेन प्रत्यभिज्ञायमानत्वाभ्याम् प्रत्यभिज्ञायमानत्वैः
चतुर्थीप्रत्यभिज्ञायमानत्वाय प्रत्यभिज्ञायमानत्वाभ्याम् प्रत्यभिज्ञायमानत्वेभ्यः
पञ्चमीप्रत्यभिज्ञायमानत्वात् प्रत्यभिज्ञायमानत्वाभ्याम् प्रत्यभिज्ञायमानत्वेभ्यः
षष्ठीप्रत्यभिज्ञायमानत्वस्य प्रत्यभिज्ञायमानत्वयोः प्रत्यभिज्ञायमानत्वानाम्
सप्तमीप्रत्यभिज्ञायमानत्वे प्रत्यभिज्ञायमानत्वयोः प्रत्यभिज्ञायमानत्वेषु

समास प्रत्यभिज्ञायमानत्व

अव्यय ॰प्रत्यभिज्ञायमानत्वम् ॰प्रत्यभिज्ञायमानत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria