Declension table of pratyabhicita

Deva

MasculineSingularDualPlural
Nominativepratyabhicitaḥ pratyabhicitau pratyabhicitāḥ
Vocativepratyabhicita pratyabhicitau pratyabhicitāḥ
Accusativepratyabhicitam pratyabhicitau pratyabhicitān
Instrumentalpratyabhicitena pratyabhicitābhyām pratyabhicitaiḥ
Dativepratyabhicitāya pratyabhicitābhyām pratyabhicitebhyaḥ
Ablativepratyabhicitāt pratyabhicitābhyām pratyabhicitebhyaḥ
Genitivepratyabhicitasya pratyabhicitayoḥ pratyabhicitānām
Locativepratyabhicite pratyabhicitayoḥ pratyabhiciteṣu

Compound pratyabhicita -

Adverb -pratyabhicitam -pratyabhicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria