सुबन्तावली ?प्रत्यभिचित

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यभिचितः प्रत्यभिचितौ प्रत्यभिचिताः
सम्बोधनम्प्रत्यभिचित प्रत्यभिचितौ प्रत्यभिचिताः
द्वितीयाप्रत्यभिचितम् प्रत्यभिचितौ प्रत्यभिचितान्
तृतीयाप्रत्यभिचितेन प्रत्यभिचिताभ्याम् प्रत्यभिचितैः प्रत्यभिचितेभिः
चतुर्थीप्रत्यभिचिताय प्रत्यभिचिताभ्याम् प्रत्यभिचितेभ्यः
पञ्चमीप्रत्यभिचितात् प्रत्यभिचिताभ्याम् प्रत्यभिचितेभ्यः
षष्ठीप्रत्यभिचितस्य प्रत्यभिचितयोः प्रत्यभिचितानाम्
सप्तमीप्रत्यभिचिते प्रत्यभिचितयोः प्रत्यभिचितेषु

समास प्रत्यभिचित

अव्यय ॰प्रत्यभिचितम् ॰प्रत्यभिचितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria