Declension table of pratyāśvasta

Deva

NeuterSingularDualPlural
Nominativepratyāśvastam pratyāśvaste pratyāśvastāni
Vocativepratyāśvasta pratyāśvaste pratyāśvastāni
Accusativepratyāśvastam pratyāśvaste pratyāśvastāni
Instrumentalpratyāśvastena pratyāśvastābhyām pratyāśvastaiḥ
Dativepratyāśvastāya pratyāśvastābhyām pratyāśvastebhyaḥ
Ablativepratyāśvastāt pratyāśvastābhyām pratyāśvastebhyaḥ
Genitivepratyāśvastasya pratyāśvastayoḥ pratyāśvastānām
Locativepratyāśvaste pratyāśvastayoḥ pratyāśvasteṣu

Compound pratyāśvasta -

Adverb -pratyāśvastam -pratyāśvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria